वांछित मन्त्र चुनें

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

śyenāv iva patatho havyadātaye somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||

पद पाठ

श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.९

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा मन्त्रिवर्ग ! आप दोनों (हव्यदातये) दानी पुरुष के लिये (सुतं+सोमम्) मनुष्यसम्पादित सोम की ओर (श्येनौ+इव) श्येन नाम के पक्षी जैसे (पतथः) जाते हैं। यह आपकी अधिक प्रशंसा है ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! हव्यदातये=हव्यदात्रे=दानकर्त्त्रे पुरुषाय। सुतं सोमं प्रति। श्येनौ विहगौ इव पतथो गच्छथः। व्याख्यातमन्यत् ॥९॥